Sri Suktam I Recitation I Commentary I Meaning

Sri Suktam (English) Om hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ su̱varṇa̍raja̱tasra̍jām | ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha || 1 || tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m | yasyā̱ṃ hira̍ṇyaṃ vi̱ndeya̱ṃ gāmaśva̱ṃ puru̍ṣāna̱ham || 2 || a̱śva̱pū̱rvāṃ...

Durga Suktam

Meaning and commentary: Verse – 1 जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः । Jatavedase Sunavama Somam Aratiyato Nidahati Vedah Jaathavedase : Oh Jaatavedaha = Agni Sunavama Somam : extracted juice of Somalatha (a plant whose extract is offered to Lord Agni as Havis,...

Pancha Suktas

Pancha Sukta-s पञ्चसूक्ताः In Sanatana Dharma, there are five (pancha) Vedic hymns (suktas) that are recited during ceremonies and rituals, especially in temples. These sukta-s vary depending on the sampradaya (denomination). The Shaiva Pancha Suktas are: 1. Rudra...